A 625-10 Siddhāgnikoṭyāhutisvasthānabalividhi

Manuscript culture infobox

Filmed in: A 625/10
Title: Siddhāgnikoṭyāhutisvasthānabalividhi
Dimensions: 28.7 x 15.2 cm x 131 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/315
Remarks: A 1181/6



Reel No. A 625/10

Inventory No. 64388

Title Siddhāgnikoṭyāhutisvasthānabalividhi

Remarks = A 1181/6

Author

Subject Tāntrika Karmakāṇḍa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.7 x 15.2 cm

Binding Hole(s)

Folios 131

Lines per Page 11

Foliation figures in the middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration:

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/315

Manuscript Features

Excerpts

«Beginning»


❖ oṁ namaḥ siddheśvaramahābhairavāya ||


śrīgurupādukābhyāṃ namaḥ || śrīsiddheśvarya (!) namaḥ || koṭyāhutisiddhāgniyā svathāna bali ||

jabapīṭhācāryayā vidhi likhyate || || vidhithyaṃ patavāsana coya || mūlabaliyātaṃ ṣaṭkoṇa aṣṭaśṛṃga ||

arghapātrayātaṃ trikona jalapātayātaṃ caturasraṃ || pañcabali || gaṇavaṭuka || || atha puṣpabhājana

|| adyādi || vākya ||

śrī

saṃvarttāmaṇḍalānte kamapadanihitā(!)nandaśaktiḥ subhīmā ||

sṛṣṭaṃ nyāye (!) catuṣkam tvakula(kula)gataṃ pañcakaṃ cānyaṣaṭkaṃ ||

catvāraḥ pañcakonyaṃ punar api caturas tattvato maṇḍaledaṃ ||

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaḥ(!) śrīkujeśaṃ || (fol. 11v1–9)


«End:»

pātabalicchoyakātha ||

bhīōmasena kherayā || dvarāconi || śokarimā || ināya dva || bheru dva || || gāla ināya || māgaraco ināya

|| tāreco || vudācā || kubalāccha ināya || kvathucapāla || nāsiko sāṅā || panāti || elā || colapura || vātāvu

|| jatahlā || thāsi || lubhu || gulasilākhā || tavalā laṃkhu || thugala laṃkhu || smaśāna || agrabali cchoya

kātha || mūlapāṭabali || dathupāta garāla || javarāpātabali || dumāju || khavarāpātabali nakiṃju āgama

|| iti balicchoyavidhi || || sākṣi thāya mūmāla dhunake kuhnu tuni sākṣi thāya || || rājasa svāna talavāne

|| || (fol. 131v1–9)


«Colophon»

iti siddhāgnikotyāhutiyā svathānabali javayā samāpta || || || (fol. 131v9–10)

Microfilm Details

Reel No. A 625/10

Date of Filming 13-Sep-1973

Exposures 135

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 20-02-2013

Bibliography